Charak Samhita

Progress:73.4%

तत्रेमे शरीरधातुगुणाः संख्यासामर्थ्यकराः; तद्यथा-गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवाः| तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ह्रसन्ति; लघवस्तु लघुभिराप्याय्यन्ते, गुरवश्चह्रसन्ति| एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृध्दि:, विपर्ययादध्द्रासः| तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः, तथा लोहितं लोहितेन, मेदो मेदसा, वसा वसया, अस्थितरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण, गर्भस्त्वामगर्भेण ||१०||

sanskrit

[Attributes] Guru, laghu, sheeta, ushna, snigdha, ruksha, manda, tikshna, sthira, sara, mridu, kathina, vishada, picchila, shlakshna, khara, sukshma, sthula, sandra and drava - these are the twenty attributes of bodily dhatu that increase or decrease. For example, the habitual use of guru food preparations cause an increase in dhatu among them that are guru whilst reducing the laghu dhatu. Conversely, the use of laghu (food preparations) cause the dhatu that are laghu to get increased whilst reducing the guru dhatu. Thus, the mamsa dhatu get increased predominantly with the consumption of meat, rakta by rakta, meda by fat, vasa by muscle fat, asthi by tarunasthi(cartilage), shukra by shukra(semen) and garbha(fetus) by ama garbha, like egg.

english translation

tatreme zarIradhAtuguNAH saMkhyAsAmarthyakarAH; tadyathA-gurulaghuzItoSNasnigdharUkSamandatIkSNasthirasaramRdukaThinavizadapicchilazlakSNakharasUkSmasthUlasAndradravAH| teSu ye guravaste gurubhirAhAravikAraguNairabhyasyamAnairApyAyyante, laghavazca hrasanti; laghavastu laghubhirApyAyyante, guravazcahrasanti| evameva sarvadhAtuguNAnAM sAmAnyayogAdvRdhdi:, viparyayAdadhdrAsaH| tasmAnmAMsamApyAyyate mAMsena bhUyastaramanyebhyaH zarIradhAtubhyaH, tathA lohitaM lohitena, medo medasA, vasA vasayA, asthitaruNAsthnA, majjA majjJA, zukraM zukreNa, garbhastvAmagarbheNa ||10||

hk transliteration