Charak Samhita

Progress:55.8%

गर्भस्तु खल्वन्तरिक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूतः| एवमनया युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधिष्ठानभूतः; स ह्यस्य षष्ठो धातुरुक्तः ||६||

sanskrit

[Composition of embryo] Garbha (embryo) is produced by the five mahabhutas, i.e. akasha,vayu, agni, jala and prithvi and associated with the consciousness (chetana). It represents the combination of five mahabhutas and is also a holder of consciousness. Thus, the chetana constitutes the sixth dhatu and is responsible also for the formation of garbha (embryo).

english translation

garbhastu khalvantarikSavAyvagnitoyabhUmivikArazcetanAdhiSThAnabhUtaH| evamanayA yuktyA paJcamahAbhUtavikArasamudAyAtmako garbhazcetanAdhiSThAnabhUtaH; sa hyasya SaSTho dhAturuktaH ||6||

hk transliteration