न चेत् कारणमात्मा स्याद्भादयः [२] स्युरहेतुकाः| न चैषु सम्भवेज् ज्ञानं न च तैः स्यात् प्रयोजनम् ||४२||
Then the theory of cause and effect which is a fundamental tenet of Ayurveda will fail and no one will put any effort in understanding the cause of any effect.