Charak Samhita

Progress:2.4%

साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते| स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः ||१०||

sanskrit

16. If the Purusha is derived from any modification, how does it subject itself to specific situations arising out of miseries (diseases)?

english translation

sAkSibhUtazca kasyAyaM kartA hyanyo na vidyate| syAt kathaM cAvikArasya vizeSo vedanAkRtaH ||10||

hk transliteration