Charak Samhita

Progress:21.1%

मार्गौ पुनरस्य द्वौ ऊर्ध्वं, चाधश्च तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्ध्वं प्रतिपद्यमानं कर्णनासिकानेत्रास्येभ्यः प्रच्यवते, बहुवाते तु शरीरे वातसंसर्गादधः प्रतिपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते, बहुश्लेष्मवाते तु शरीरे श्लेष्मवातसंसर्गाद्द्वावपि मार्गौ प्रतिपद्यते, तौ मार्गौ प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य ||८||

sanskrit

[Disease pathways] There are two routes of the manifestation of raktapitta - upwards and downwards. In persons having an abundance of kapha, vitiated rakta goes up and bleeding occurs from ear, nose, eyes and mouth. In those having an excess of vata, rakta flows downwards along with vata and patients bleed through the urinary tract and rectum. Finally, in those having abundance of both kapha and vata, rakta comes out from the body with both the routes and thus bleeds through all the aforesaid orifices.

english translation

mArgau punarasya dvau UrdhvaM, cAdhazca tadbahuzleSmaNi zarIre zleSmasaMsargAdUrdhvaM pratipadyamAnaM karNanAsikAnetrAsyebhyaH pracyavate, bahuvAte tu zarIre vAtasaMsargAdadhaH pratipadyamAnaM mUtrapurISamArgAbhyAM pracyavate, bahuzleSmavAte tu zarIre zleSmavAtasaMsargAddvAvapi mArgau pratipadyate, tau mArgau pratipadyamAnaM sarvebhya eva yathoktebhyaH khebhyaH pracyavate zarIrasya ||8||

hk transliteration