Charak Samhita

Progress:6.9%

अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः सञ्जायते मनुष्याणां; तद्यथा- वातात्, पित्तात्, कफात्, वातपित्ताभ्यां, वातकफाभ्यां, पित्तकफाभ्यां, वातपित्तकफेभ्यः, आगन्तोरष्टमात् कारणात् ||१७||

sanskrit

[Types] Jwara occurs in humans due to eight causative factors, - vata, pitta, kapha, vata-pitta, vata-kapha, pitta-kapha, vata-pitta-kapha, and agantu (exogenous causes).

english translation

atha khalvaSTAbhyaH kAraNebhyo jvaraH saJjAyate manuSyANAM; tadyathA- vAtAt, pittAt, kaphAt, vAtapittAbhyAM, vAtakaphAbhyAM, pittakaphAbhyAM, vAtapittakaphebhyaH, AgantoraSTamAt kAraNAt ||17||

hk transliteration