Charak Samhita

Progress:52.4%

अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता| जिह्मा वा परिशुष्का वा नासिका न स जीवति ||११||

sanskrit

Excessive nasal flaring or constriction, distortion in shape and extreme dryness of the nose indicate that the individual will not survive.

english translation

atyarthavivRtA yasya yasya cAtyarthasaMvRtA| jihmA vA parizuSkA vA nAsikA na sa jIvati ||11||

hk transliteration