Charak Samhita

Progress:31.8%

देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता| चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च ||१२१||

sanskrit

Application of the oil cures, charmakuṣṭha, ekakuṣṭha, kiṭibha and alasaka type of kuṣṭha. This preparation is called as vipādikāhara ghr̥ita and taila.

english translation

deyaH samadhUcchiSTo vipAdikA tena zAmyate'bhyaktA| carmaikakuSThakiTimaM kuSThaM zAmyatyalasakaM ca ||121||

hk transliteration

किण्वं [१] वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्| लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत् ||१२२||

sanskrit

Application of paste of kiṇva (enzyme used for fermentation), blood of boar, pr̥thvīkā and saindhava or lepa of kustumburūṇi cures maṇḍala type of kuṣṭha.

english translation

kiNvaM [1] varAharudhiraM pRthvIkA saindhavaM ca lepaH syAt| lepo yojyaH kustumburUNi kuSThaM ca maNDalanut ||122||

hk transliteration

पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च| लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः ||१२३||

sanskrit

Application of lepa of pūtīka, devadāru, jaṭi, pakvasurā, ksaudravalli (guduchi) mudgaparṇi and kākanāsa cures maṇḍala kuṣṭha.

english translation

pUtIkadArujaTilAH pakvasurA kSaudramudgaparNyau ca| lepaH sakAkanAso maNDalakuSThApahaH siddhaH ||123||

hk transliteration

चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि| खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च ||१२४||

sanskrit

1. Citraka and śōbhāñjana 2. Guduchi , apāmārga , devadāru 3. Khandira 4. Dhava

english translation

citrakazobhAJjanakau guDUcyapAmArgadevadArUNi| khadiro dhavazca lepaH zyAmA dantI dravantI ca ||124||

hk transliteration

लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः| दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः ||१२५||

sanskrit

5. Syama, dantī, dravanti 6. lākṣā, rasāñjana , ela, punarnava The above six combinations when mixed separately with dadhimaṇḍa and applied in the form of lepa cures kuṣṭha having predominance of vata and kapha dosha.

english translation

lAkSArasAJjanailAH punarnavA ceti kuSThino lepAH| dadhimaNDayutAH sarve deyAH SaNmArutakaphakuSThaghnAH ||125||

hk transliteration