Charak Samhita

Progress:24.1%

देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता। चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च ॥१२१॥

Application of the oil cures, charmakuṣṭha, ekakuṣṭha, kiṭibha and alasaka type of kuṣṭha. This preparation is called as vipādikāhara ghr̥ita and taila.

english translation

deyaH samadhUcchiSTo vipAdikA tena zAmyate'bhyaktA। carmaikakuSThakiTimaM kuSThaM zAmyatyalasakaM ca ॥121॥

hk transliteration by Sanscript