Charak Samhita

Progress:31.9%

एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च| कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति ||१२६||

sanskrit

Application of ēḍagaja, kuṣṭha, saindhava, sauviraka, sarṣapa and kr̥mighna (viḍaṅga) cures kr̥mi, maṇḍala and dadru kuṣṭha.

english translation

eDagajakuSThasaindhavasauvIrakasarSapaiH kRmighnaizca| kRmikuSThamaNDalAkhyaM dadrUkuSThaM ca zamamupaiti ||126||

hk transliteration

एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्| काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः ||१२७||

sanskrit

Application of ēḍagaja or sarjarasa or seeds of mūlaka prepared by adding kāñji should be used as udvartana or in the form of lepa it cures sidhma.

english translation

eDagajaH sarjaraso mUlakabIjaM ca sidhmakuSThAnAm| kAJjikayuktaM tu pRthaGmatamidamudvartanaM lepAH ||127||

hk transliteration

वासा त्रिफला पाने स्नाने चोद्वर्तने प्रलेपे च| बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव ||१२८||

sanskrit

[Management of pitta-kapha dominant kushtha] Vāsā and triphalā may be used internally, for bathing, udvartana and lepa along with br̥hatī, sēvya, paṭōla, sārivā, rōhiṇī.

english translation

vAsA triphalA pAne snAne codvartane pralepe ca| bRhatIsevyapaTolAH sasArivA rohiNI caiva ||128||

hk transliteration

खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः| सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु ||१२९||

sanskrit

Similarly khadira, avaghāta (karnikākāra), kakubha, rōhītaka, lōdhra, kuṭaja, dhava, nimba, saptacchada and karavira combination is useful for external use, for bathing and internal use.

english translation

khadirAvaghAtakakubharohItakalodhrakuTajadhavanimbAH| saptacchadakaravIrAH zasyante snAnapAneSu ||129||

hk transliteration

जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि| भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ||१३०||

sanskrit

Application of water (one part), vāpya (kuṣṭha herb) (2 part), lōha (agaru) (3 part) kēśara (4 part), patra (5 part), plava or kaivartamusta (6 part), chāndana, mr̥ṇāla (8 part) is useful in pitta-kapha type of kuṣṭha.

english translation

jalavApyalohakezarapatraplavacandanaM mRNAlAni| bhAgottarANi siddhaM pralepanaM pittakaphakuSThe ||130||

hk transliteration