Charak Samhita

Progress:31.7%

स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु| भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात् ||११६||

sanskrit

It immediately cures maṇḍala kuṣṭha by bhedana of mandala also cures kr̥imi and itching. This preparation is known as kanakakṣīrī taila .

english translation

sthApyaM kaTukAlAbuni tatsiddhaM tena maNDalAnyAzu| bhindyAdbhiSagabhyaGgAtkRmIMzca kaNDUM ca vinihanyAt ||116||

hk transliteration

कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्| तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ||११७||

sanskrit

[Sidhmahara lepa] The paste of kuṣṭha, tamālapatra, maricha, manaḥśila, kāsīsa should be mixed with oil and kept for seven days in copper vessel.

english translation

kuSThaM tamAlapatraM maricaM samanaHzilaM sakAsIsam| tailena yuktamuSitaM saptAhaM bhAjane tAmre ||117||

hk transliteration

तेनालिप्तं सिध्मं सप्ताहाह्येति [१] तिष्ठतो घर्मे| मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः ||११८||

sanskrit

Application of this oil and exposure to sun helps in curing siddhma within a week and kilāsa gets cured within a month provided the patient does not take bath but maintains cleaned body. The preparation is called as sidhma lepa.

english translation

tenAliptaM sidhmaM saptAhAhyeti [1] tiSThato gharme| mAsAnnavaM kilAsaM snAnaM muktvA vizuddhatanoH ||118||

hk transliteration

सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च| कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य ||११९||

sanskrit

Oil extracted from sarṣapa, karañja, kōṣātakī, and ingudi when fortified with heartwood of khadira is useful in kuṣṭha.

english translation

sarSapakaraJjakoSAtakInAM tailAnyatheGgudInAM ca| kuSTheSu hitAnyAhustailaM yaccApi khadirasArasya ||119||

hk transliteration

जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्| एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः ||१२०||

sanskrit

[Vipadikahara ghee and taila] With jīvantī, mañjiṣṭhā, dārvi, kampillaka, payas (milk) and tuttha should be used to prepare ghee and/or fortify oil. Once sneha siddhi lakshana are seen sarjarasa and madhūcchiṣṭa should be added.

english translation

jIvantI maJjiSThA dArvI kampillakaH payastuttham| eSa ghRtatailapAkaH siddhaH siddhe ca sarjarasaH ||120||

hk transliteration