Charak Samhita

Progress:22.5%

करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च| वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते ||११||

sanskrit

The symptoms decrease on taking of food but increase on completion of digestion as well as by taking dry substances or having astringent, bitter and pungent tastes

english translation

karoti jIrNe'bhyadhikaM prakopaM bhukte mRdutvaM samupaiti yazca| vAtAt sa gulmo na ca tatra rUkSaM kaSAyatiktaM kaTu copazete ||11||

hk transliteration