Charak Samhita

Progress:21.7%

कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः| युक्तस्य युक्त्यामधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य ||९३||

sanskrit

[Treatment of raktapitta with associated kapha] In case of raktapitta if there is association of kapha and blood reaching the throat is adherent, alkali of the stalk of water lily mixed with honey and ghee should be used.

english translation

kaphAnubandhe rudhire sapitte kaNThAgate syAdgrathite prayogaH| yuktasya yuktyAmadhusarpiSozca kSArasya caivotpalanAlajasya ||93||

hk transliteration