Charak Samhita

Progress:53.2%

नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते । क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः ॥२९॥

In such a patient the hikka arises from the umbilicus or pakvashaya (intestines) with pain all over the body.

english translation

nAbheH pakvAzayAdvA'pi hikkA cAsyopajAyate । kSobhayantI bhRzaM dehaM nAmayantIva tAmyataH ॥29॥

hk transliteration by Sanscript