Charak Samhita

Progress:70.1%

नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते | क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः ||२९||

sanskrit

In such a patient the hikka arises from the umbilicus or pakvashaya (intestines) with pain all over the body.

english translation

nAbheH pakvAzayAdvA'pi hikkA cAsyopajAyate | kSobhayantI bhRzaM dehaM nAmayantIva tAmyataH ||29||

hk transliteration