Charak Samhita

Progress:52.9%

मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति । उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः ॥१७॥

॥ General Samprapti (pathogenesis)॥ By the above mentioned etiological factors the vata gets aggravated in the pranavahasrotas ( channels carrying prana) and deranges the kapha situated in the chest region

english translation

mArutaH prANavAhIni srotAMsyAvizya kupyati । uraHsthaH kaphamuddhUya hikkAzvAsAn karoti saH ॥17॥

hk transliteration by Sanscript