Charak Samhita

Progress:69.8%

मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति | उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः ||१७||

sanskrit

[General Samprapti (pathogenesis)] By the above mentioned etiological factors the vata gets aggravated in the pranavahasrotas ( channels carrying prana) and deranges the kapha situated in the chest region

english translation

mArutaH prANavAhIni srotAMsyAvizya kupyati | uraHsthaH kaphamuddhUya hikkAzvAsAn karoti saH ||17||

hk transliteration