Progress:33.0%

पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्| ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा ||३६||

kantakari, bruhati, shveta punarnava, rakta punarnava,madhuka, atmagupta, shatavari, riddhi,parushaka, bharangi, mridvika, brihati,

english translation

punarnave dve madhukamAtmaguptAM zatAvarIm| RddhiM parUSakaM bhArgIM mRdvIkAM bRhatIM tathA ||36||

hk transliteration by Sanscript

शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्| बदराक्षोटखर्जूरवातामाभिषुकाण्यपि ||३७||

shringataka,tamalaki, payasya (kshiravidari), pippali, badara, akshota, kharjura, vatama, abhishuka (pista)

english translation

zRGgATakaM tAmalakIM payasyAM pippalIM balAm| badarAkSoTakharjUravAtAmAbhiSukANyapi ||37||

hk transliteration by Sanscript

फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्| धात्रीरसविदारीक्षुच्छागमांसरसं पयः ||३८||

and such other fruits which alleviate vata and pitta. After cooking when the the recipe is cooled,

english translation

phalAni caivamAdIni kalkAn kurvIta kArSikAn| dhAtrIrasavidArIkSucchAgamAMsarasaM payaH ||38||

hk transliteration by Sanscript

कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्| प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ||३९||

one prastha of honey, half tula of sugar, and the powder (two karshas each)

english translation

kuryAt prasthonmitaM tena ghRtaprasthaM vipAcayet| prasthArdhaM madhunaH zIte zarkarArdhatulAM tathA ||39||

hk transliteration by Sanscript

द्विकार्षिकाणि[१] पत्रैलाहेमत्वङ्मरिचानि च| विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः ||४०||

patra, ela, hema, tvak and maricha should be added to it. This medicated ghee should be taken by a person in appropriate dose regularly.

english translation

dvikArSikANi[1] patrailAhematvaGmaricAni ca| vinIya cUrNitaM tasmAllihyAnmAtrAM sadA naraH ||40||

hk transliteration by Sanscript