यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु| विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ||६१||
However, in the use of Rasayana, the last one is preferred, the above types of shilajatu are useful in vata-pitta, kapha-pitta, kapha and tridosha respectively.
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य| तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ||६५||
There is no disease in the world which is not overcome by shilajatu. It also provides great energy to the healthy person if used methodically as prescribed.