Charak Samhita

Progress:2.6%

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्। रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥३०॥

॥ Medhya Rasayana॥ Consumption of mandukaparni juice, the powder of yashtimadhu with milk, the juice of guduchi along with its roots and flowers and the paste of shankhapushpi –

english translation

maNDUkaparNyAH svarasaH prayojyaH kSIreNa yaSTImadhukasya cUrNam। raso guDUcyAstu samUlapuSpyAH kalkaH prayojyaH khalu zaGkhapuSpyAH ॥30॥

hk transliteration by Sanscript