Charak Samhita

Progress:3.5%

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्| रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ||३०||

sanskrit

[Medhya Rasayana] Consumption of mandukaparni juice, the powder of yashtimadhu with milk, the juice of guduchi along with its roots and flowers and the paste of shankhapushpi –

english translation

maNDUkaparNyAH svarasaH prayojyaH kSIreNa yaSTImadhukasya cUrNam| raso guDUcyAstu samUlapuSpyAH kalkaH prayojyaH khalu zaGkhapuSpyAH ||30||

hk transliteration