1.
अर्जुनविषादयोगः
The Yoga of Arjuna's Dilemma
2.
साङ्ख्ययोगः
The Yoga of Transcendence
3.
कर्मयोगः
The Yoga of Action
4.
ज्ञानकर्मसंन्यासयोगः
The Yoga of Wisdom
5.
संन्यासयोगः
The Yoga of Renunciation
•
आत्मसंयमयोगः
The Yoga of Meditation
7.
ज्ञानविज्ञानयोगः
The Yoga of Knowledge
8.
अक्षरब्रह्मयोगः
The Yoga of Eternity
9.
राजविद्याराजगुह्ययोगः
The Yoga of Kingship
10.
विभूतियोगः
The Yoga of Divine Glory
11.
विश्वरूपदर्शनयोगः
The Yoga of Cosmic Vision
12.
भक्तियोगः
The Yoga of Devotion
13.
क्षेत्रक्षेत्रज्ञविभागयोगः
The Yoga of Field and Knower
14.
गुणत्रयविभागयोगः
The Yoga of Three Gunas
15.
पुरुषोत्तमयोगः
The Yoga of Supreme
16.
दैवासुरसम्पद्विभागयोगः
The Yoga of Divine and Demonic
17.
श्रद्धात्रयविभागयोगः
The Yoga of Threefold Faith
18.
मोक्षसंन्यासयोगः
The Yoga of Liberation
Progress:36.8%
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६-२५ ॥
sanskrit
Very slowly remain iet, keeping the mind well established in the Self by means of the intellect held in steadiness; and lest him not think of anything (object).
english translation
(शनै: शनै:) धैर्ययुक्त बुद्धि के द्वारा (योगी) उपरामता (शांति) को प्राप्त होवे और परमात्मस्वरूपमें मन-(बुद्धि-) को सम्यक् प्रकारसे स्थापन करके फिर कुछ भी चिन्तन न करे।
hindi translation
zanaiH zanairuparamed buddhyA dhRtigRhItayA | AtmasaMsthaM manaH kRtvA na kiJcidapi cintayet || 6-25 ||
hk transliteration by SanscriptShrimad Bhagavad Gita
Progress:36.8%
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६-२५ ॥
sanskrit
Very slowly remain iet, keeping the mind well established in the Self by means of the intellect held in steadiness; and lest him not think of anything (object).
english translation
(शनै: शनै:) धैर्ययुक्त बुद्धि के द्वारा (योगी) उपरामता (शांति) को प्राप्त होवे और परमात्मस्वरूपमें मन-(बुद्धि-) को सम्यक् प्रकारसे स्थापन करके फिर कुछ भी चिन्तन न करे।
hindi translation
zanaiH zanairuparamed buddhyA dhRtigRhItayA | AtmasaMsthaM manaH kRtvA na kiJcidapi cintayet || 6-25 ||
hk transliteration by Sanscript