Shrimad Bhagavad Gita

Progress:78.5%

मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४-२६॥

sanskrit

He who serves Me through the unswerving Yoga of Devotion ( Bhakti Yoga ), he, having gone beyond these Gunas, qualifies for becoming Brahma.

english translation

hindi translation

mAM ca yo'vyabhicAreNa bhaktiyogena sevate | sa guNAnsamatItyaitAnbrahmabhUyAya kalpate || 14-26||

hk transliteration

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७॥

sanskrit

For I am the abode of Brahma, the immortal and the immutable, of eternal Dharma and of absolute bliss.

english translation

hindi translation

brahmaNo hi pratiSThAhamamRtasyAvyayasya ca | zAzvatasya ca dharmasya sukhasyaikAntikasya ca || 14-27||

hk transliteration