1.
अर्जुनविषादयोगः
The Yoga of Arjuna's Dilemma
2.
साङ्ख्ययोगः
The Yoga of Transcendence
3.
कर्मयोगः
The Yoga of Action
4.
ज्ञानकर्मसंन्यासयोगः
The Yoga of Wisdom
5.
संन्यासयोगः
The Yoga of Renunciation
6.
आत्मसंयमयोगः
The Yoga of Meditation
7.
ज्ञानविज्ञानयोगः
The Yoga of Knowledge
8.
अक्षरब्रह्मयोगः
The Yoga of Eternity
9.
राजविद्याराजगुह्ययोगः
The Yoga of Kingship
10.
विभूतियोगः
The Yoga of Divine Glory
•
विश्वरूपदर्शनयोगः
The Yoga of Cosmic Vision
12.
भक्तियोगः
The Yoga of Devotion
13.
क्षेत्रक्षेत्रज्ञविभागयोगः
The Yoga of Field and Knower
14.
गुणत्रयविभागयोगः
The Yoga of Three Gunas
15.
पुरुषोत्तमयोगः
The Yoga of Supreme
16.
दैवासुरसम्पद्विभागयोगः
The Yoga of Divine and Demonic
17.
श्रद्धात्रयविभागयोगः
The Yoga of Threefold Faith
18.
मोक्षसंन्यासयोगः
The Yoga of Liberation
श्रीभगवानुवाच । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५॥
Shri Bhagvan said, O Partha, behold My forms in (their) hundreds and in thousands, of different kinds, celestial, and of various colors and shapes.
english translation
श्रीभगवान् ने कहा -- हे पार्थ ! मेरे सैकड़ों तथा सहस्रों नाना प्रकार के और नाना वर्ण तथा आकृति वाले दिव्य रूपों को देखो।
hindi translation
zrIbhagavAnuvAca | pazya me pArtha rUpANi zatazo'tha sahasrazaH | nAnAvidhAni divyAni nAnAvarNAkRtIni ca || 11-5||
hk transliteration by Sanscript