त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम् । न ते च रागौ ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः ॥ १९॥
You verily are Truth, devoid of change, motionless, one, of the nature of freedom. You have neither attachment nor aversion . Why do you suffer, seeking the objects of desires?