1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
•
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:53.0%
श्रीशुक उवाच अथातः श्रूयतां राजन् वंशः सोमस्य पावनः । यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ।। ९-१४-१ ।।
sanskrit
Śrīla Śukadeva Gosvāmī said to Mahārāja Parīkṣit: O King, thus far you have heard the description of the dynasty of the sun-god. Now hear the most glorious and purifying description of the dynasty of the moon-god. This description mentions kings like Aila [Purūravā] of whom it is glorious to hear. ।। 9-14-1 ।।
english translation
hindi translation
zrIzuka uvAca athAtaH zrUyatAM rAjan vaMzaH somasya pAvanaH | yasminnailAdayo bhUpAH kIrtyante puNyakIrtayaH || 9-14-1 ||
hk transliteration
Srimad Bhagavatam
Progress:53.0%
श्रीशुक उवाच अथातः श्रूयतां राजन् वंशः सोमस्य पावनः । यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ।। ९-१४-१ ।।
sanskrit
Śrīla Śukadeva Gosvāmī said to Mahārāja Parīkṣit: O King, thus far you have heard the description of the dynasty of the sun-god. Now hear the most glorious and purifying description of the dynasty of the moon-god. This description mentions kings like Aila [Purūravā] of whom it is glorious to hear. ।। 9-14-1 ।।
english translation
hindi translation
zrIzuka uvAca athAtaH zrUyatAM rAjan vaMzaH somasya pAvanaH | yasminnailAdayo bhUpAH kIrtyante puNyakIrtayaH || 9-14-1 ||
hk transliteration