Srimad Bhagavatam

Progress:24.3%

श्रीशुक उवाच तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः ।। ६-५-१ ।।

sanskrit

Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas. ।। 6-5-1 ।।

english translation

hindi translation

zrIzuka uvAca tasyAM sa pAJcajanyAM vai viSNumAyopabRMhitaH | haryazvasaMjJAnayutaM putrAnajanayadvibhuH || 6-5-1 ||

hk transliteration