1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
•
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:25.0%
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ।। ५-७-१० ।।
sanskrit
In Pulaha-āśrama is the Gaṇḍakī River, which is the best of all rivers. The śālagrāma-śilā, the marble pebbles, purify all those places. On each and every marble pebble, up and down, circles like navels are visible. ।। 5-7-10 ।।
english translation
hindi translation
yatrAzramapadAnyubhayato nAbhibhirdRSaccakraizcakranadI nAma saritpravarA sarvataH pavitrIkaroti || 5-7-10 ||
hk transliteration
Srimad Bhagavatam
Progress:25.0%
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ।। ५-७-१० ।।
sanskrit
In Pulaha-āśrama is the Gaṇḍakī River, which is the best of all rivers. The śālagrāma-śilā, the marble pebbles, purify all those places. On each and every marble pebble, up and down, circles like navels are visible. ।। 5-7-10 ।।
english translation
hindi translation
yatrAzramapadAnyubhayato nAbhibhirdRSaccakraizcakranadI nAma saritpravarA sarvataH pavitrIkaroti || 5-7-10 ||
hk transliteration