1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
•
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:82.9%
तथा वालिखिल्या ऋषयोङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ।। ५-२१-१७ ।।
sanskrit
There are sixty thousand saintly persons named Vālikhilyas, each the size of a thumb, who are located in front of the sun-god and who offer him eloquent prayers of glorification. ।। 5-21-17 ।।
english translation
hindi translation
tathA vAlikhilyA RSayoGguSThaparvamAtrAH SaSTisahasrANi purataH sUryaM sUktavAkAya niyuktAH saMstuvanti || 5-21-17 ||
hk transliteration
Srimad Bhagavatam
Progress:82.9%
तथा वालिखिल्या ऋषयोङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ।। ५-२१-१७ ।।
sanskrit
There are sixty thousand saintly persons named Vālikhilyas, each the size of a thumb, who are located in front of the sun-god and who offer him eloquent prayers of glorification. ।। 5-21-17 ।।
english translation
hindi translation
tathA vAlikhilyA RSayoGguSThaparvamAtrAH SaSTisahasrANi purataH sUryaM sUktavAkAya niyuktAH saMstuvanti || 5-21-17 ||
hk transliteration