Srimad Bhagavatam

Progress:75.7%

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःश‍ृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ।। ५-२०-१५ ।।

sanskrit

In those seven islands there are seven boundary mountains, known as Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā and Draviṇa. There are also seven rivers, known as Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā and Mantramālā. ।। 5-20-15 ।।

english translation

hindi translation

teSAM varSeSu sImAgirayo nadyazcAbhijJAtAH sapta saptaiva cakrazcatuHza‍RGgaH kapilazcitrakUTo devAnIka UrdhvaromA draviNa iti | rasakulyA madhukulyA mitravindA zrutavindA devagarbhA ghRtacyutA mantramAleti || 5-20-15 ||

hk transliteration