1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
•
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:75.7%
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ।। ५-२०-१५ ।।
sanskrit
In those seven islands there are seven boundary mountains, known as Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā and Draviṇa. There are also seven rivers, known as Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā and Mantramālā. ।। 5-20-15 ।।
english translation
hindi translation
teSAM varSeSu sImAgirayo nadyazcAbhijJAtAH sapta saptaiva cakrazcatuHzaRGgaH kapilazcitrakUTo devAnIka UrdhvaromA draviNa iti | rasakulyA madhukulyA mitravindA zrutavindA devagarbhA ghRtacyutA mantramAleti || 5-20-15 ||
hk transliteration
Srimad Bhagavatam
Progress:75.7%
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ।। ५-२०-१५ ।।
sanskrit
In those seven islands there are seven boundary mountains, known as Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā and Draviṇa. There are also seven rivers, known as Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā and Mantramālā. ।। 5-20-15 ।।
english translation
hindi translation
teSAM varSeSu sImAgirayo nadyazcAbhijJAtAH sapta saptaiva cakrazcatuHzaRGgaH kapilazcitrakUTo devAnIka UrdhvaromA draviNa iti | rasakulyA madhukulyA mitravindA zrutavindA devagarbhA ghRtacyutA mantramAleti || 5-20-15 ||
hk transliteration