1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
•
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:69.0%
श्रीशुक उवाच किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ।। ५-१९-१ ।।
sanskrit
Śrīla Śukadeva Gosvāmī said: My dear King, in Kimpuruṣa-varṣa the great devotee Hanumān is always engaged with the inhabitants of that land in devotional service to Lord Rāmacandra, the elder brother of Lakṣmaṇa and dear husband of Sītādevī. ।। 5-19-1 ।।
english translation
hindi translation
zrIzuka uvAca kimpuruSe varSe bhagavantamAdipuruSaM lakSmaNAgrajaM sItAbhirAmaM rAmaM taccaraNasannikarSAbhirataH paramabhAgavato hanumAn saha kimpuruSairaviratabhaktirupAste || 5-19-1 ||
hk transliteration
Srimad Bhagavatam
Progress:69.0%
श्रीशुक उवाच किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ।। ५-१९-१ ।।
sanskrit
Śrīla Śukadeva Gosvāmī said: My dear King, in Kimpuruṣa-varṣa the great devotee Hanumān is always engaged with the inhabitants of that land in devotional service to Lord Rāmacandra, the elder brother of Lakṣmaṇa and dear husband of Sītādevī. ।। 5-19-1 ।।
english translation
hindi translation
zrIzuka uvAca kimpuruSe varSe bhagavantamAdipuruSaM lakSmaNAgrajaM sItAbhirAmaM rAmaM taccaraNasannikarSAbhirataH paramabhAgavato hanumAn saha kimpuruSairaviratabhaktirupAste || 5-19-1 ||
hk transliteration