Srimad Bhagavatam

Progress:69.0%

श्रीशुक उवाच किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ।। ५-१९-१ ।।

sanskrit

Śrīla Śukadeva Gosvāmī said: My dear King, in Kimpuruṣa-varṣa the great devotee Hanumān is always engaged with the inhabitants of that land in devotional service to Lord Rāmacandra, the elder brother of Lakṣmaṇa and dear husband of Sītādevī. ।। 5-19-1 ।।

english translation

hindi translation

zrIzuka uvAca kimpuruSe varSe bhagavantamAdipuruSaM lakSmaNAgrajaM sItAbhirAmaM rAmaM taccaraNasannikarSAbhirataH paramabhAgavato hanumAn saha kimpuruSairaviratabhaktirupAste || 5-19-1 ||

hk transliteration