Srimad Bhagavatam

Progress:12.5%

कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः । तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ।। १-३-४४ ।।

sanskrit

O learned brāhmaṇas, when Śukadeva Gosvāmī recited Bhāgavatam there [in the presence of Emperor Parīkṣit], I heard him with rapt attention, and thus, by his mercy, I learned the Bhāgavatam from that great and powerful sage. ।। 1-3-44 ।।

english translation

hindi translation

kalau naSTadRzAmeSa purANArko'dhunoditaH | tatra kIrtayato viprA viprarSerbhUritejasaH || 1-3-44 ||

hk transliteration