1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:91.2%
76
जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि । मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ७६ ।
When impurities are evacuated, a bath with water shall be performed; a bath with the ash (bhasma) is always purificatory; a bath with mantras removes sin and if a bath with knowledge is taken, the greatest goal will be reached.
english translation
jalasnAnaM malatyAge bhasmasnAnaM sadA zuci | maMtrasnAnaM haretpApaM jJAnasnAne paraM padam 76 |
77
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं समवाप्नोति भस्मस्नानकरो नरः ७७ ।
A man who takes the bath of ashes derives that benefit which all holy centres accord. He gets the merit thereof.
sarvatIrtheSu yatpuNyaM sarvatIrtheSu yatphalam | tatphalaM samavApnoti bhasmasnAnakaro naraH 77 |
78
भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने । भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ७८ ।
Bath with the ash is a holy centre where Gaṅgā Snāna is possible every day. Śiva is represented by the ash which directly sanctifies the three worlds.
bhasmasnAnaM paraM tIrthaM gaMgAsnAnaM dine dine | bhasmarUpI zivaH sAkSAdbhasma trailokyapAvanam 78 |
79
न तदूनं न तद्ध्यानं न तद्दानं जपो न सः । त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ७९ ।
Infructuous is the knowledge, meditation, gift and japa if these are performed by a Brāhmaṇa without wearing Tripuṇḍraka.
na tadUnaM na taddhyAnaM na taddAnaM japo na saH | tripuMDreNa vinAyena vipreNa yadanuSThitam 79 |
80
वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा । मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् 1.24.८० ।
A forest-dweller, virgins and men without initiation shall apply the ash pasted in water upto the midday and thereafter without water.
vAnaprasthasya kanyAnAM dIkSAhInanRNAM tathA | madhyAhnAtprAgjalairyuktaM parato jalavarjitam 1.24.80 |
Chapter 24
Verses 71-75
Verses 81-85
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english