तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् । भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ३ ।
It is of three types: Śrauta, (Vedic), Smārta (resulting from Smṛti rites) and Laukika (prepared from ordinary fire). The Svalpa is the ordinary ash which is of various forms.