ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः । अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना १२ ।
By Brahmins, Kshatriyas, Vaishyas, and even Shudras, with their respective rituals, the Tripundra is worn, and by cleansing the body with ashes, it is firmly upheld, preserving its sanctity.