Shiva Purana
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः १०८ब्। नागश्च नागकन्याश्च उभयोरृषिकन्यकाः १०८ ।
Shri (the goddess of wealth) is to be placed on the heart, Shambhu (another name for Lord Shiva) is placed in the navel, Prajaapati (the lord of creation) is associated with the navel, Nagas (serpents) and Naga Kanyas (serpent maidens), along with Rishikanyas (the daughters of sages) from both sides.
english translation
zrIzcaiva hRdaye zambhustathA nAbhau prajApatiH 108b| nAgazca nAgakanyAzca ubhayorRSikanyakAH 108 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः १०८ब्। नागश्च नागकन्याश्च उभयोरृषिकन्यकाः १०८ ।
Shri (the goddess of wealth) is to be placed on the heart, Shambhu (another name for Lord Shiva) is placed in the navel, Prajaapati (the lord of creation) is associated with the navel, Nagas (serpents) and Naga Kanyas (serpent maidens), along with Rishikanyas (the daughters of sages) from both sides.
english translation
zrIzcaiva hRdaye zambhustathA nAbhau prajApatiH 108b| nAgazca nAgakanyAzca ubhayorRSikanyakAH 108 |
hk transliteration by Sanscript