Shiva Purana
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् । पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ७ ।
A person who seeks learning shall with pleasure make a thousand earthen phallic images and offer worship. Certainly he will get that benefit.
english translation
vidyArthI puruSaH prItyA sahasramitapArthivam | pUjayecchivaliMgaM hi nizcayAttatphalapradam 7 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम् । पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ७ ।
A person who seeks learning shall with pleasure make a thousand earthen phallic images and offer worship. Certainly he will get that benefit.
english translation
vidyArthI puruSaH prItyA sahasramitapArthivam | pUjayecchivaliMgaM hi nizcayAttatphalapradam 7 |
hk transliteration by Sanscript