Shiva Purana
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने । तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ५६ ।
When the great sages (munis) attain ashes (bhasma) and engage in the worship of Lord Shiva, they must mark their forehead with the Tripundra, even with mud (if necessary).
english translation
bhasmAprAptau munizreSThAH pravRtte zivapUjane | tasmAnmRdApi kartavyaM lalATe ca tripuMDrakam 56 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने । तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ५६ ।
When the great sages (munis) attain ashes (bhasma) and engage in the worship of Lord Shiva, they must mark their forehead with the Tripundra, even with mud (if necessary).
english translation
bhasmAprAptau munizreSThAH pravRtte zivapUjane | tasmAnmRdApi kartavyaM lalATe ca tripuMDrakam 56 |
hk transliteration by Sanscript