Shiva Purana
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा । अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ४४ ।
The man who rejects the Vedic rites and follows those laid down in Smṛtis or any other rite will not derive the conceived fruit.
english translation
yo vaidikamanAdRtya karma smArtamathApi vA | anyatsamAcarenmartyo na saMkalpaphalaM labhet 44 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा । अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ४४ ।
The man who rejects the Vedic rites and follows those laid down in Smṛtis or any other rite will not derive the conceived fruit.
english translation
yo vaidikamanAdRtya karma smArtamathApi vA | anyatsamAcarenmartyo na saMkalpaphalaM labhet 44 |
hk transliteration by Sanscript