1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
•
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:80.1%
41
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम् । अन्येषामपि जंतूनां वैदिकेन न संमतम् ४१ ।
The twice-born can very well worship according to the Vedic rites but not so the others who are not authorized.
english translation
dvijAnAM vaidikenApi mArgeNArAdhanaM varam | anyeSAmapi jaMtUnAM vaidikena na saMmatam 41 |
42
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः । कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ४२ ।
Lord Śiva Himself has enjoined that the twice-born shall perform the worship according to the Vedic rites and not by any other means.
vaidikAnAM dvijAnAM ca pUjA vaidikamArgataH | kartavyAnAnyamArgeNa ityAha bhagavAJchivaH 42 |
43
दधीचिगौतमादीनां शापेनादग्धचेतसाम् । द्विजानां जायते श्रद्धानैव वैदिककर्मणि ४३ ।
But those Dvijas who have been cursed by Dadhīci, Gautama and others do not follow the Vedic rites faithfully.
dadhIcigautamAdInAM zApenAdagdhacetasAm | dvijAnAM jAyate zraddhAnaiva vaidikakarmaNi 43 |
44
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा । अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ४४ ।
The man who rejects the Vedic rites and follows those laid down in Smṛtis or any other rite will not derive the conceived fruit.
yo vaidikamanAdRtya karma smArtamathApi vA | anyatsamAcarenmartyo na saMkalpaphalaM labhet 44 |
45
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः । पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ४५ ।
The true devotee after performing worship in the prescribed manner shall worship the eight[2] cosmic bodies (of Śiva) consisting of the three worlds.
itthaM kRtvArcanaM zaMbhornaivedyAMtaM vidhAnataH | pUjayedaSTamUrtIzca tatraiva trijaganmayIH 45 |
Chapter 21
Verses 36-40
Verses 46-50
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english