1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:55.9%
86
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः । आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ८६ ।
The bull of Dharma has forbearance for its horns, restraint for its ears, faith for its eyes, sighs for its intellect and mind. It is embellished by the sound of Vedic chants.
english translation
kSamAzRGgaH zamazrotro vedadhvanivibhUSitaH | AstikyacakSurnizvAsagurubuddhimanA vRSaH 86 |
87
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा । तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ८७ ।
The bulls of sacred rites etc. are to be understood as stationed in the causes. Kālātīta (i.e Maheśvara) presides over the bull of sacred rites.
kriyAdivRSabhA jJeyAH kAraNAdiSu sarvadA | taM kriyAvRSabhaM dharmaM kAlAtItodhitiSThati 87 |
88
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते । तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ८८ ।
The span of life of Brahmā, Viṣṇu and Maheśa is a day. Beyond that, there is neither day nor night, neither birth nor death.
brahmaviSNumahezAnAM svasvAyurdinamucyate | tadUrdhvaM na dinaM rAtrirna janmamaraNAdikam 88 |
89
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा । गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ८९ ।
The worlds ending with Kāraṇasatya, of the Kāraṇabrahmā (Brahmā the cause) evolved out of the subtle elements, Smell etc. are stationed beyond it.
punaH kAraNasatyAMtAH kAraNabrahmaNastathA | gaMdhAdibhyastu bhUtebhyastadUrdhvaM nirmitAH sadA 89 |
90
सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश । पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश 1.17.९० ।
n all these fourteen worlds, the subtle smell etc. give the due form. The fourteen worlds of Kāraṇaviṣṇu are stationed there.
sUkSmagaMdhasvarUpA hi sthitA lokAzcaturdaza | punaH kAraNaviSNorvai sthitA lokAzcaturdaza 1.17.90 |
Chapter 17
Verses 81-85
Verses 91-95
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english