1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:56.2%
91
पुनःकारणरुद्र स्य लोकाष्टाविंशका मताः । पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः ९१ ।
The lokas of Kāraṇarudra are twenty-eight in number. The lokas of Kāraṇa-īśa numbering fifty-six are beyond that.
english translation
punaHkAraNarudra sya lokASTAviMzakA matAH | punazca kAraNezasya SaTpaMcAzattadUrdhvagAH 91 |
92
ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम् । तत्रैव ज्ञानकैलासे पंचावरणसंयुते ९२ ।
Then, there is the Brahmacarya Lokākhya, which is approved by Śiva. There, in that very place, is the Jñāna Kailāsa, surrounded by five coverings (or veils).
tataH paraM brahmacaryalokAkhyaM zivasaMmatam | tatraiva jJAnakailAse paMcAvaraNasaMyute 92 |
93
पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम् । आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै ९३ ।
Joined with the five circles (Pañcamaṇḍala) and endowed with the five Brahmās, and united with the Adishakti, the Adi-Linga is present there.
paMcamaMDalasaMyuktaM paMcabrahmakalAnvitam | AdizaktisamAyuktamAdiliMgaM tu tatra vai 93 |
94
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः । परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः ९४ ।
This is called the abode of Śiva, Śivālaya, the supreme Ātman. There alone stays Parameśvara in the company of Parāśakti.
zivAlayamidaM proktaM zivasya paramAtmanaH | parazaktyAsamAyuktastatraiva paramezvaraH 94 |
95
सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः । पंचकृत्यप्रवीणोऽसौ सच्चिदानंदविग्रहः ९५ ।
He is skilled in the performance of the five functions of creation, maintenance evanescence and blessing. His body is Existence, Knowledge and Bliss.
sRSTiH sthitizca saMhArastirobhAvopyanugrahaH | paMcakRtyapravINo'sau saccidAnaMdavigrahaH 95 |
Chapter 17
Verses 86-90
Verses 96-100
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english