1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:94.9%
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् । गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् १७ ।
sanskrit
That which is of the size of the emblic myrobalan is conducive to the destruction of all distresses. That which is of the size of a Guñjā (the berry) is conducive to the achievement of the fruit of all desires.
english translation
dhAtrIphalasamaM yatsyAtsarvAriSTavinAzanam | guMjayA sadRzaM yatsyAtsarvArthaphalasAdhanam 17 |
hk transliteration
Shiva Purana
Progress:94.9%
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् । गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् १७ ।
sanskrit
That which is of the size of the emblic myrobalan is conducive to the destruction of all distresses. That which is of the size of a Guñjā (the berry) is conducive to the achievement of the fruit of all desires.
english translation
dhAtrIphalasamaM yatsyAtsarvAriSTavinAzanam | guMjayA sadRzaM yatsyAtsarvArthaphalasAdhanam 17 |
hk transliteration