1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:94.9%
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि । तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् १६ ।
sanskrit
O Maheśvarī, even the Rudrākṣa which is only of the size of the fruit of the jujube accords the benefit and heightens happiness and good fortune.
english translation
badarIphalamAtraM ca yatsyAtkila mahezvari | tathApi phaladaM loke sukhasaubhAgyavarddhanam 16 |
hk transliteration
Shiva Purana
Progress:94.9%
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि । तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् १६ ।
sanskrit
O Maheśvarī, even the Rudrākṣa which is only of the size of the fruit of the jujube accords the benefit and heightens happiness and good fortune.
english translation
badarIphalamAtraM ca yatsyAtkila mahezvari | tathApi phaladaM loke sukhasaubhAgyavarddhanam 16 |
hk transliteration