1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:95.0%
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् । एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः १८ ।
sanskrit
The lighter the Rudrākṣa, the more fruitful it is. Each of these is fruitful and that of a weight of one tenth is considered by scholars as the most fruitful.
english translation
yathA yathA laghuH syAdvai tathAdhikaphalapradam | ekaikataH phalaM proktaM dazAMzairadhikaM budhaiH 18 |
hk transliteration
Shiva Purana
Progress:95.0%
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् । एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः १८ ।
sanskrit
The lighter the Rudrākṣa, the more fruitful it is. Each of these is fruitful and that of a weight of one tenth is considered by scholars as the most fruitful.
english translation
yathA yathA laghuH syAdvai tathAdhikaphalapradam | ekaikataH phalaM proktaM dazAMzairadhikaM budhaiH 18 |
hk transliteration