1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
•
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:84.4%
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा । समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः १६ ।
sanskrit
On the other side he put the blessedness achieved by those who took their bath in the holy Triveṇī. Both were found equal. Hence scholars shall wear these always.
english translation
tadevaM tulitaM pUrvaM brahmaNAhitakAriNA | samAnaM caiva tajjAtaM tasmAddhAryaM sadA budhaiH 16 |
hk transliteration
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः । धार्यते त्रितयं तच्च दर्शनात्पापहारकम् १७ ।
sanskrit
From that time onwards Brahmā, Viṣṇu and other Devas wear these three. Their very sight dispels sins.
english translation
taddinaM hi samArabhya brahmaviSNvAdibhiH saraiH | dhAryate tritayaM tacca darzanAtpApahArakam 17 |
hk transliteration
ऋष्य ऊचुः । ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् । तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत १८ ।
sanskrit
The sages said: O righteous one, you have explained the benefit of the three things: Śiva’s name etc. Please explain it vividly.
english translation
RSya UcuH | IdRzaM hi phalaM proktaM nAmAditritayodbhavam | tanmAhAtmyaM vizeSeNa vaktumarhasi suvrata 18 |
hk transliteration
सूत उवाच । ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः । तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः १९ ।
sanskrit
Sūta said: O brahmanical sages, you are all good devotees of Śiva, gifted with knowledge and great intellect. You are the foremost among the wise. Please listen with reverence to their greatness.
english translation
sUta uvAca | RSayo hi mahAprAjJAH sacchaivA jJAninAM varAH | tanmAhAtmyaM hi sadbhaktyA zRNutAdarato dvijAH 19 |
hk transliteration
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि । भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना 1.23.२० ।
sanskrit
O brahmins, it is mysteriously hidden in sacred texts, Vedas and Purāṇas. Out of love for you I reveal the same to you now.
english translation
sugUDhamapi zAstreSu purANeSu zrutiSvapi | bhavatsnehAnmayA viprAH prakAzaH kriyate'dhunA 1.23.20 |
hk transliteration
Shiva Purana
Progress:84.4%
तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा । समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः १६ ।
sanskrit
On the other side he put the blessedness achieved by those who took their bath in the holy Triveṇī. Both were found equal. Hence scholars shall wear these always.
english translation
tadevaM tulitaM pUrvaM brahmaNAhitakAriNA | samAnaM caiva tajjAtaM tasmAddhAryaM sadA budhaiH 16 |
hk transliteration
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः । धार्यते त्रितयं तच्च दर्शनात्पापहारकम् १७ ।
sanskrit
From that time onwards Brahmā, Viṣṇu and other Devas wear these three. Their very sight dispels sins.
english translation
taddinaM hi samArabhya brahmaviSNvAdibhiH saraiH | dhAryate tritayaM tacca darzanAtpApahArakam 17 |
hk transliteration
ऋष्य ऊचुः । ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् । तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत १८ ।
sanskrit
The sages said: O righteous one, you have explained the benefit of the three things: Śiva’s name etc. Please explain it vividly.
english translation
RSya UcuH | IdRzaM hi phalaM proktaM nAmAditritayodbhavam | tanmAhAtmyaM vizeSeNa vaktumarhasi suvrata 18 |
hk transliteration
सूत उवाच । ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः । तन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः १९ ।
sanskrit
Sūta said: O brahmanical sages, you are all good devotees of Śiva, gifted with knowledge and great intellect. You are the foremost among the wise. Please listen with reverence to their greatness.
english translation
sUta uvAca | RSayo hi mahAprAjJAH sacchaivA jJAninAM varAH | tanmAhAtmyaM hi sadbhaktyA zRNutAdarato dvijAH 19 |
hk transliteration
सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि । भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना 1.23.२० ।
sanskrit
O brahmins, it is mysteriously hidden in sacred texts, Vedas and Purāṇas. Out of love for you I reveal the same to you now.
english translation
sugUDhamapi zAstreSu purANeSu zrutiSvapi | bhavatsnehAnmayA viprAH prakAzaH kriyate'dhunA 1.23.20 |
hk transliteration