1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:66.3%
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः । स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ९४ ।
sanskrit
One should worship the Guru with offerings in the form of wealth, such as shoes, and by activities like washing the feet, bathing, performing anointing (abhishekam), offering food (naivedya), and other such practices.
english translation
dhanarUpaiH pAdukAdyaiH pAdasaMgraNAdibhiH | snAnAbhiSekanaivedyairbhojanaizca prapUjayet 94 |
hk transliteration by SanscriptShiva Purana
Progress:66.3%
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः । स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ९४ ।
sanskrit
One should worship the Guru with offerings in the form of wealth, such as shoes, and by activities like washing the feet, bathing, performing anointing (abhishekam), offering food (naivedya), and other such practices.
english translation
dhanarUpaiH pAdukAdyaiH pAdasaMgraNAdibhiH | snAnAbhiSekanaivedyairbhojanaizca prapUjayet 94 |
hk transliteration by Sanscript