1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:62.9%
तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् । महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ४१ ।
sanskrit
By a regular worship of this phallic image, the devotee will obtain all Pauruṣa Aiśvaryas (human riches). If great brahmins or rich kings install a liṅga prepared by the artisans, it is called Pratiṣṭhita and Prākṛta.
english translation
talliMgapUjayA nityaM pauruSaizvaryamApnuyAt | mahadbhirbrAhmaNaizcApi rAjabhizca mahAdhanaiH 41 |
hk transliteration
शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् । प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ४२ ।
sanskrit
The lingam that is created by the sculptor and installed through the sacred mantra is considered to be of worldly nature, giving materialistic prosperity and enjoyment.
english translation
zilpinAkalpitaM liMgaM maMtreNa sthApitaM ca yat | pratiSThitaM prAkRtaM hi prAkRtaizvaryabhogadam 42 |
hk transliteration
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते । यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ४३ ।
sanskrit
That which is forceful and permanent is called Pauruṣa. That which is weak and temporary is called Prākṛta.
english translation
yadUrjitaM ca nityaM ca taddhi pauruSamucyate | yaddurbalamanityaM ca taddhi prAkRtamucyate 43 |
hk transliteration
लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् । कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ४४ ।
sanskrit
The spiritual cum mobile form is represented by the constituents of the body, viz. the penis, navel, tongue, the tip of the nose, hips etc.
english translation
liMgaM nAbhistathA jihvA nAsAgraJca zikhA kramAt | kaTyAdiSu trilokeSu liMgamAdhyAtmikaM caram 44 |
hk transliteration
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः । वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ४५ ।
sanskrit
The mountain comes under the Pauruṣa class and the surface of the world under the Prākṛta class. Trees etc. are Pauruṣa and creepers etc. are Prākṛta.
english translation
parvataM pauruSaM proktaM bhUtalaM prAkRtaM viduH | vRkSAdi pauruSaM jJeyaM gulmAdi prAkRtaM viduH 45 |
hk transliteration
Shiva Purana
Progress:62.9%
तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् । महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ४१ ।
sanskrit
By a regular worship of this phallic image, the devotee will obtain all Pauruṣa Aiśvaryas (human riches). If great brahmins or rich kings install a liṅga prepared by the artisans, it is called Pratiṣṭhita and Prākṛta.
english translation
talliMgapUjayA nityaM pauruSaizvaryamApnuyAt | mahadbhirbrAhmaNaizcApi rAjabhizca mahAdhanaiH 41 |
hk transliteration
शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत् । प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ४२ ।
sanskrit
The lingam that is created by the sculptor and installed through the sacred mantra is considered to be of worldly nature, giving materialistic prosperity and enjoyment.
english translation
zilpinAkalpitaM liMgaM maMtreNa sthApitaM ca yat | pratiSThitaM prAkRtaM hi prAkRtaizvaryabhogadam 42 |
hk transliteration
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते । यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ४३ ।
sanskrit
That which is forceful and permanent is called Pauruṣa. That which is weak and temporary is called Prākṛta.
english translation
yadUrjitaM ca nityaM ca taddhi pauruSamucyate | yaddurbalamanityaM ca taddhi prAkRtamucyate 43 |
hk transliteration
लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात् । कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ४४ ।
sanskrit
The spiritual cum mobile form is represented by the constituents of the body, viz. the penis, navel, tongue, the tip of the nose, hips etc.
english translation
liMgaM nAbhistathA jihvA nAsAgraJca zikhA kramAt | kaTyAdiSu trilokeSu liMgamAdhyAtmikaM caram 44 |
hk transliteration
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः । वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ४५ ।
sanskrit
The mountain comes under the Pauruṣa class and the surface of the world under the Prākṛta class. Trees etc. are Pauruṣa and creepers etc. are Prākṛta.
english translation
parvataM pauruSaM proktaM bhUtalaM prAkRtaM viduH | vRkSAdi pauruSaM jJeyaM gulmAdi prAkRtaM viduH 45 |
hk transliteration