1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:63.0%
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते । यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ४३ ।
sanskrit
That which is forceful and permanent is called Pauruṣa. That which is weak and temporary is called Prākṛta.
english translation
yadUrjitaM ca nityaM ca taddhi pauruSamucyate | yaddurbalamanityaM ca taddhi prAkRtamucyate 43 |
hk transliteration
Shiva Purana
Progress:63.0%
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते । यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ४३ ।
sanskrit
That which is forceful and permanent is called Pauruṣa. That which is weak and temporary is called Prākṛta.
english translation
yadUrjitaM ca nityaM ca taddhi pauruSamucyate | yaddurbalamanityaM ca taddhi prAkRtamucyate 43 |
hk transliteration