1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:61.1%
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् । शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् १४ ।
sanskrit
If one were to ask “How can there be a self-less worship of a perfect being?” the answer is “An activity done with dedication to Śiva shall cause pleasure to him”.
english translation
niHspRhasya ca pUrNasya tasya pUjA kathaM bhavet | zivoddezakRtaM karma prasAdajanakaM bhavet 14 |
hk transliteration
Shiva Purana
Progress:61.1%
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् । शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् १४ ।
sanskrit
If one were to ask “How can there be a self-less worship of a perfect being?” the answer is “An activity done with dedication to Śiva shall cause pleasure to him”.
english translation
niHspRhasya ca pUrNasya tasya pUjA kathaM bhavet | zivoddezakRtaM karma prasAdajanakaM bhavet 14 |
hk transliteration