1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:61.1%
अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् । शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् १३ ।
sanskrit
Hence Prakṛti etc. come under control due to Śiva’s grace. One shall worship Śiva alone for the acquisition of Śiva’s grace.
english translation
ataH zivaprasAdena prakRtyAdivazaM bhavet | zivaprasAdalAbhArthaM zivameva prapUjayet 13 |
hk transliteration
Shiva Purana
Progress:61.1%
अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत् । शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् १३ ।
sanskrit
Hence Prakṛti etc. come under control due to Śiva’s grace. One shall worship Śiva alone for the acquisition of Śiva’s grace.
english translation
ataH zivaprasAdena prakRtyAdivazaM bhavet | zivaprasAdalAbhArthaM zivameva prapUjayet 13 |
hk transliteration