1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:55.2%
तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः । तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ७६ ।
sanskrit
Those who worship the entity of Puruṣa go beyond that point. Śaktiliṅga is beneath that point but Śivaliṅga is beyond.
english translation
tadUrdhvaM hi vrajaMtyete pauruSadra vyapUjakAH | tadarvAkchaktiliMgaM tu zivaliMgaM tadUrdhvakam 76 |
hk transliteration
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति । तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ७७ ।
sanskrit
The unmanifest liṅga is beneath that point but the manifest one is beyond. The conceived liṅga is beneath and the unconceived one is beyond.
english translation
tadarvAgAvRtaM liMgaM tadUrdhvaM hi nirAvRti | tadarvAkkalpitaM liMgaM tadUrdhvaM vai na kalpitam 77 |
hk transliteration
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् । तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ७८ ।
sanskrit
The external liṅga is beneath that point and the internal one is beyond. The Śaktilokas numbering hundred and twelve are beneath that point.
english translation
tadarvAgbAhyaliMgaM syAdaMtaraMgaM tadUrdhvakam | tadarvAkchaktilokA hi zataM vai dvAdazAdhikam 78 |
hk transliteration
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् । तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ७९ ।
sanskrit
The Bindurūpa is beneath that point and Nādarūpa is beyond. The Karmaloka is beneath that point and Jñānaloka is beyond that.
english translation
tadarvAgbiMdurUpaM hi nAdarUpaM taduttaram | tadarvAkkarmalokastu tadUrdhvaM jJAnalokakaH 79 |
hk transliteration
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः । जनिजं वै तिरोधानं नानिषिद्ध्यातते इति 1.17.८० ।
sanskrit
Obeisance which is beyond that point quells pride and egotism. The word Jan means evanescence, Na is a negative particle.
english translation
namaskArastadUrdhvaM hi madAhaMkAranAzanaH | janijaM vai tirodhAnaM nAniSiddhyAtate iti 1.17.80 |
hk transliteration
Shiva Purana
Progress:55.2%
तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः । तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ७६ ।
sanskrit
Those who worship the entity of Puruṣa go beyond that point. Śaktiliṅga is beneath that point but Śivaliṅga is beyond.
english translation
tadUrdhvaM hi vrajaMtyete pauruSadra vyapUjakAH | tadarvAkchaktiliMgaM tu zivaliMgaM tadUrdhvakam 76 |
hk transliteration
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति । तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ७७ ।
sanskrit
The unmanifest liṅga is beneath that point but the manifest one is beyond. The conceived liṅga is beneath and the unconceived one is beyond.
english translation
tadarvAgAvRtaM liMgaM tadUrdhvaM hi nirAvRti | tadarvAkkalpitaM liMgaM tadUrdhvaM vai na kalpitam 77 |
hk transliteration
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् । तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ७८ ।
sanskrit
The external liṅga is beneath that point and the internal one is beyond. The Śaktilokas numbering hundred and twelve are beneath that point.
english translation
tadarvAgbAhyaliMgaM syAdaMtaraMgaM tadUrdhvakam | tadarvAkchaktilokA hi zataM vai dvAdazAdhikam 78 |
hk transliteration
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् । तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ७९ ।
sanskrit
The Bindurūpa is beneath that point and Nādarūpa is beyond. The Karmaloka is beneath that point and Jñānaloka is beyond that.
english translation
tadarvAgbiMdurUpaM hi nAdarUpaM taduttaram | tadarvAkkarmalokastu tadUrdhvaM jJAnalokakaH 79 |
hk transliteration
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः । जनिजं वै तिरोधानं नानिषिद्ध्यातते इति 1.17.८० ।
sanskrit
Obeisance which is beyond that point quells pride and egotism. The word Jan means evanescence, Na is a negative particle.
english translation
namaskArastadUrdhvaM hi madAhaMkAranAzanaH | janijaM vai tirodhAnaM nAniSiddhyAtate iti 1.17.80 |
hk transliteration