1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:57.8%
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।
sanskrit
The abode of Somaskanda is the third maṇḍapa. The faithfuls say that the second Maṇḍapa is the Nṛtya-Maṇḍapa.
english translation
somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |
hk transliteration
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् । ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ११७ ।
sanskrit
The first Maṇḍapa is the abode of Mūlamāyā (primary delusion) and is very auspicious and stationed there itself. Beyond that is the sanctum sanctorum, the auspicious place of the phallic form of Śiva.
english translation
somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |prathamaM mUlamAyAyAH sthAnaM tatraiva zobhanam | tataH paraM garbhagRhaM liMgasthAnaM paraM zubham 117 |
hk transliteration
नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् । नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ११८ ।
sanskrit
No one can realise the flourishing power of Śiva stationed at the back of Nandi. Nandīśvara sits outside and repeats the five-syllabled mantra.
english translation
naMdisaMsthAnataH pazcAnna viduH zivavaibhavam | naMdIzvaro bahistiSThanpaMcAkSaramupAsate 118 |
hk transliteration
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः । ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ११९ ।
sanskrit
This knowledge has come down from the preceptors. I got it from Nandīśa. Beyond this, it must be inferred from it and it is actually experienced only by Śiva.
english translation
evaM gurukramAllabdhaM naMdIzAcca mayA punaH | tataH paraM svasaMvedyaM zive naivAnubhAvitam 119 |
hk transliteration
शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् । विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः 1.17.१२० ।
sanskrit
The full grandeur and greatness of Śivaloka can be known by any one only out of the grace of Śiva and not otherwise, so say the faithfuls.
english translation
zivasya kRpayA sAkSAcchiva lokasya vaibhavam | vijJAtuM zakyate sarvairnAnyathetyAhurAstikAH 1.17.120 |
hk transliteration
Shiva Purana
Progress:57.8%
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।
sanskrit
The abode of Somaskanda is the third maṇḍapa. The faithfuls say that the second Maṇḍapa is the Nṛtya-Maṇḍapa.
english translation
somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |
hk transliteration
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् । ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ११७ ।
sanskrit
The first Maṇḍapa is the abode of Mūlamāyā (primary delusion) and is very auspicious and stationed there itself. Beyond that is the sanctum sanctorum, the auspicious place of the phallic form of Śiva.
english translation
somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |prathamaM mUlamAyAyAH sthAnaM tatraiva zobhanam | tataH paraM garbhagRhaM liMgasthAnaM paraM zubham 117 |
hk transliteration
नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् । नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ११८ ।
sanskrit
No one can realise the flourishing power of Śiva stationed at the back of Nandi. Nandīśvara sits outside and repeats the five-syllabled mantra.
english translation
naMdisaMsthAnataH pazcAnna viduH zivavaibhavam | naMdIzvaro bahistiSThanpaMcAkSaramupAsate 118 |
hk transliteration
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः । ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ११९ ।
sanskrit
This knowledge has come down from the preceptors. I got it from Nandīśa. Beyond this, it must be inferred from it and it is actually experienced only by Śiva.
english translation
evaM gurukramAllabdhaM naMdIzAcca mayA punaH | tataH paraM svasaMvedyaM zive naivAnubhAvitam 119 |
hk transliteration
शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् । विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः 1.17.१२० ।
sanskrit
The full grandeur and greatness of Śivaloka can be known by any one only out of the grace of Śiva and not otherwise, so say the faithfuls.
english translation
zivasya kRpayA sAkSAcchiva lokasya vaibhavam | vijJAtuM zakyate sarvairnAnyathetyAhurAstikAH 1.17.120 |
hk transliteration