Shiva Purana

Progress:57.8%

सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।

sanskrit

The abode of Somaskanda is the third maṇḍapa. The faithfuls say that the second Maṇḍapa is the Nṛtya-Maṇḍapa.

english translation

somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |

hk transliteration

सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम् । द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६ ।प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् । ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ११७ ।

sanskrit

The first Maṇḍapa is the abode of Mūlamāyā (primary delusion) and is very auspicious and stationed there itself. Beyond that is the sanctum sanctorum, the auspicious place of the phallic form of Śiva.

english translation

somaskaMdasya ca sthAnaM tRtIyaM maMDapaM param | dvitIyaM maMDapaM nRtyamaMDapaM prAhurAstikAH 116 |prathamaM mUlamAyAyAH sthAnaM tatraiva zobhanam | tataH paraM garbhagRhaM liMgasthAnaM paraM zubham 117 |

hk transliteration

नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम् । नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ११८ ।

sanskrit

No one can realise the flourishing power of Śiva stationed at the back of Nandi. Nandīśvara sits outside and repeats the five-syllabled mantra.

english translation

naMdisaMsthAnataH pazcAnna viduH zivavaibhavam | naMdIzvaro bahistiSThanpaMcAkSaramupAsate 118 |

hk transliteration

एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः । ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ११९ ।

sanskrit

This knowledge has come down from the preceptors. I got it from Nandīśa. Beyond this, it must be inferred from it and it is actually experienced only by Śiva.

english translation

evaM gurukramAllabdhaM naMdIzAcca mayA punaH | tataH paraM svasaMvedyaM zive naivAnubhAvitam 119 |

hk transliteration

शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम् । विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः 1.17.१२० ।

sanskrit

The full grandeur and greatness of Śivaloka can be known by any one only out of the grace of Śiva and not otherwise, so say the faithfuls.

english translation

zivasya kRpayA sAkSAcchiva lokasya vaibhavam | vijJAtuM zakyate sarvairnAnyathetyAhurAstikAH 1.17.120 |

hk transliteration